________________ - प्राकृतशब्दरूपावलिः // अथ स्वाध्यायशब्दः // एकवचनम् - बहुवचनम् प्रथमा सज्जाओ _ . सज्जाआ द्वितीया सज्जा सज्जाए सज्जाआ तृतीया सज्जाएणं सज्जाएण सज्जाएहि सज्जाएहिँ . सज्जाएहि पञ्चमी सज्जाअत्तो सज्जाआओ सज्जाअत्तो सज्जाआओ सज्जाआउ सज्जाआहिं सज्जाआउ सज्जाआहि . सज्जाआहिन्तो सज्जाआ सज्जाएहि सज्जाआहिन्तो सज्जाएहिन्तो सज्जाआसुन्तो , सज्जाएसुन्तो षष्ठी सज्जाअस्स सज्जाआणं सज्जाआण सप्तमी सज्जाए सज्जाअम्मि सज्जाएसुं सज्जाएसु सम्बोधनम् हे सज्जाओ हे सज्जाअ हे सज्जाआ // अथोपाध्याय-शब्दः // एकवचनम् बहुवचनम् प्रथमा / ऊज्जाओ ओज्जाओ / ऊज्जाआ ओज्जाआ / उवज्जाओ . , / उवज्जाआ द्वितीया / ऊज्जाअं ओज्जाअं / ऊज्जाए ऊज्जाआ / उवज्जा ओज्जाओ ओज्जाआ / उवज्जाए उवज्जाआ इत्यादि