________________ प्राकृतशब्दरूपावलिः कगचजेत्यादिना, दकारस्य लुकि / पईवो, सुईवो, इत्यादि / पक्षे पदीवो, सुदीवो, इत्याद्यपि / // अथ शुभप्रदीपशब्दः // एकवचनम् बहुवचनम् प्रथमा सुहप्पईवो सुहप्पईवा - इत्यादि दीपवत् / अनादौ शेषादेशयोर्द्धित्वम्, इति द्वित्वम् बहुलाधिकारात् क्वचिन्न / भुवणपईवं, इत्यादि / . // अथ संघबाह्यशब्दः // .. - एकवचनम् बहुवचनम् प्रथमा / संघबज्जो संघबज्जा द्वितीया संघबज्ज . संघबज्जे संघबज्जा इत्यादि // अथ विन्ध्यशब्दः // __एकवचनम् बहुवचनम् प्रथमा विज्झो विज्झा द्वितीया विझं . . विज्झे विज्झा इत्यादि .. // अथ सह्यशब्दः // एकवचनम् बहुवचनम् प्रथमा सज्झो . .. सज्झा द्वितीया सज्झं ... . सज्झे सज्झा . इत्यादि