________________ 34 प्राकृतशब्दरूपावलिः साध्वस-ध्य-ह्यां-झः // 8 / 2 / 26 // इत्यनेन झः / साध्वसशब्दस्तु नपुंसके वर्त्तते / तस्य रूपाण्येवम् / एकवचनम् बहुवचनम् प्रथमा सज्झसं . सज्झंसाइँ सज्झसाइं / सज्झसाणि इत्यादि // अथेष्टशब्दः // एकवचनम् बहुवचनम् प्रथमा इट्ठो . इट्टा द्वितीया इ8 इ8 इट्ठा इत्यादि ष्टस्यानुष्ट्रेष्टासंदष्टे / / 8 / 2 / 34 // इति ठकारः / . // अथोन्मार्गशब्दः // एकवचनम् बहुवचनम् प्रथमा उम्मग्गो उम्मग्गा द्वितीया उम्मग्गं उम्मग्गे उम्मग्गा इत्यादि देववत् अधो म-न-याम् // 8 / 2 / 78 / / इति नस्य लुक् एवं सन्मार्गादयः / // अथ निष्ठितार्थशब्दः // एकवचनम् बहुवचनम् प्रथमा निट्ठिअट्ठो निट्ठिअट्ठा द्वितीया निट्ठिअटुं "निट्ठिअढे निट्ठिअट्ठा इत्यादि /