________________ प्राकृतशब्दरूपांवलिः __ क-ग-ट-ड-त-द-प-श-ष-स-xक-x पामूर्ध्वं लुक् / / 8 / 2 / 77 / / इत्यनेन संयुक्तदकारस्य लुकि, वेसो, इति रूपम्, द्वेष्यशब्दस्य, वेसो इत्यत्र तु / ___अधो म-न-याम् / / 8 / 2 / 78 / / इत्यनेन यकारस्य लुकि, वेसो, इत्यत्र / अनादौ शेषादेशयोर्द्रित्वम् / / 8 / 2 / 89 / / इत्यनेन द्वित्वे प्राप्ते / __ न दीर्घानुस्वारात् / / 8 / 2 / 92 / / इत्यनेन निषेध्यते / एवं प्रेष्यशब्दस्यापि, पेसो, पेसा, इत्यादि / // अथ विशेषशब्दः // एकवचनम् . बहुवचनम् प्रथमा विसेसो , विसेसा इत्यादि शषोः सः / / 8 / 1 / 260 / / इति सः / // अथ द्वीपशब्दः // . एकवचनम् बहुवचनम् प्रथमा दीवा द्वितीया दीवं दीवे दीवा इत्यादि // अथ दीपशब्दः // एकवचनम् बहुवचनम् प्रथमा दीवो द्वितीया दीवं दीवे दीवा इत्यादि / एवं प्रदीपसुदीपादयः / दीवा