________________ 22 प्राकृतशब्दरूपावलिः व्यत्ययश्च / / 8 / 4 / 447 / / इत्यनेन कस्य गत्वं सर्वत्र बोध्यम् / // अथ हस्तशब्दः // एकवचनम् बहुवचनम् : प्रथमा हत्थो हत्था द्वितीया हत्थं हत्थे हत्था : तृतीया हत्थेणं हत्थेण हत्थेहि हत्थेहिँ हत्थेहिं इत्यादि स्तस्य थोऽसमस्तस्तम्बे / / 8 / 2 / 45 // इत्यनेन तस्य थः अनादौ शेषादेशयोर्द्धित्वम् / / // अथ कर्कशशब्दः // एकवचनम् बहुवचनम् प्रथमा कक्कसो कक्कसा द्वितीया कक्कसं कक्कसे कक्कसा तृतीया कक्कसेणं कक्कसेण कक्कसेहि कक्कसेहिँ / कक्कसेहि इत्यादि शषोः सः / / 8 / 1 / 260 / / इत्यनेन शकारस्य सकारः / कर्कशशब्दस्य सिद्धान्तापेक्षया तु, कक्खडो कक्खडा इत्याद्यपि भवति /