________________ प्राकृतशब्दरूपावलिः . // अथाकूपारशब्दः / एकवचनम् बहुवचनम् प्रथमा अकूवारो अकूवारा द्वितीया अकूवारं अकूवारे अकूवारा तृतीया अकूवारेणं अकूवारेण | अकूवारेहि अकूवारेहिँ / अकूवारेहिं इत्यादि // अथ स्वभावशब्दः // एकवचनम् बहुवचनम् प्रथमा सहावो सहावा द्वितीया सहावं सहावे सहावा इत्यादि // अथ स्वरूपशब्दः // एकवचनम् बहुवचनम् प्रथमा सरूवो द्वितीया सरूवं. सरूवे सरुवा . इत्यादि ... सर्वत्र लबरामवन्द्रे / / 8 / 2 / 79 // इत्यनेन वकारस्य लुक् / // अथ धर्मशब्दः // एकवचनम् . बहुवचनम् प्रथमा धम्मो . धम्मा द्वितीया धम्म धम्मे धम्मा सरुवा इत्यादि __.