________________ प्राकृतशब्दरूपावलिः - अत्था अट्ठा - . // अथार्थशब्दः // * एकवचनम् बहुवचनम् प्रथमा अत्थो द्वितीया अत्थं अत्थे अत्था इत्यादि एवं पदार्थसमर्थसार्थादयोऽर्थवत् अर्थशब्दोऽयं धनवाची / प्रयोजनवाचिनस्तु भिन्नानि रूपाणि यथा / - एकवचनम् बहुवचनम् प्रथमा अट्ठो द्वितीया अटुं . अटे अट्ठा . इत्यादि ___स्त्यान-चतुर्थार्थे वा / / 8 / 2 / 33 // इत्यनेन संयुक्तस्य . थस्य ठकारो वा। ___अनादौ शेषादेशयोर्द्धित्वम्. / / 8 / 2 / 89 // इत्यनेन द्वित्वम् / ... // अथ विकल्पशब्दः॥ एकवचनम् बहुवचनम् प्रथमा विकप्पो विगप्पो विकप्पा विगप्पा द्वितीया विकप्पं विगप्पं विकप्पे विगप्पे विकप्पा विगप्पा __ इत्यादि