________________ 20 . प्राकृतशब्दरूपावलिः // अथ व्याधशब्दः // एकवचनम् . बहुवचनम् प्रथमा वाहो वाहा द्वितीया वाहं वाहे वाहा तृतीया वाहेणं वाहेण .. वाहेहि वाहेहिँ वाहेहिं . इत्यादि अधो मनयां लुक् / / 8 / 2 / 78 / / इत्यनेन संयुक्तस्याधो वर्त्तमानानां मनयां लुग् भवति / तेन स्मरादिव्याधपर्यन्तानां सिद्धिः / . // अथ पृथ्वीशशब्दः // . एकवचनम् / बहुवचनम् प्रथमा पुहवीसो पुहवीसा द्वितीया पुहवीसं पुहवीसे पुहवीसा तृतीया पुहवीसेणं पुहवीसेण / पुहवीसेहि पुहवीसेहिँ / पुहवीसेहिं इत्यादि उदृत्वादौ / / 8 / 1 / 131 / / इत्यनेनादेर्ऋत उद् भवति खघथधभाम् / / 8 / 1 / 187 / / इत्यनेन हकारे कृते / पुहवीसो इति सिद्धम्