________________ सरा प्राकृतशब्दरूपावलिः ... दीर्घ वा / / 8 / 3 / 91 / / इत्यनेन दीर्घशब्दे घस्योपरि पूर्वो वा। . . . सर्वत्र लबरामवन्द्रे / / 8 / 2 / 79 // इति रेफस्य लुकि, हस्वः संयोगे, इति इस्वे / दिग्घो, इति रूपं सिद्धम् / पक्षे -- खघथधभाम् / / 8 / 1 / 187 / / इत्यनेन हकारे कृते दीहो, इति रूपं निष्पन्नम् / // अथ स्मरशब्दः // एकवचनम् . बहुवचनम् प्रथमा सरो द्वितीया सरं सरे सरा तृतीया . सरेणं सरेण सरेंहि सरेहिँ सरेहि इत्यादि // अथ नग्नशब्दः // एकवचनम् .. बहुवचनम् प्रथमा नग्गो •नग्गा द्वितीया नग्गं नग्गे नग्गा इत्यादि // अथ लग्नशब्दः // एकवचनम् बहुवचनम् प्रथमा ' लग्गो लग्गा द्वितीया * लग्गं लग्गे लग्गा इत्यादि