________________ 18 'प्राकृतशब्दरूपावलिः ॥अथपरस्परशब्दः॥ एकवचनम् .. बहुवचनम् प्रथमा परुप्परो परम्परा द्वितीया परुप्परं परुप्परे परुप्परा इत्यादि नमस्कारवत् . हस्वाभावे तु / परोप्परो, इत्यादि / क्लीबे / परुप्परं, परोप्परं / इत्यादि / कुलवत् / स्त्रियां तु / परुप्परा, परोप्परा, इत्यादि मालावत् / // अथ स्वरशब्दः // एकवचनम् बहुवचनम् प्रथमा सरो सरा द्वितीया सरं . सरे सरा इत्यादि एवं शरशब्दस्यापि, सरो सरा, इत्यादि / ॥अथ दीर्घशब्दः // एकवचनम् बहुवचनम् प्रथमा दिग्घो दीहो दिग्घा दीहा द्वितीया दिग्धं दीहं दिग्घे दिग्घा दीहे दीहा तृतीया / दिग्घेणं दिग्घेण / दिग्घेहि दीहेहि / दीहेणं दीहेण दिग्घेहिँ दीहेहिँ दीग्घेहिं दीहेहिं इत्यादि देववत्