________________ प्राकृतशब्दरूपायलिः एकवचनम् बहुवचनम् षष्ठी सिद्धस्स सिद्धाणं सिद्धाण सप्तमी सिद्धम्मि सिद्धे सिद्धेसुं सिद्धेसु सम्बोधनम् हे सिद्धो हे सिद्ध हे सिद्धा एवं बुद्धप्रबुद्धसंसिद्धादयो ज्ञेयाः // अथ नमस्कारशब्दः // .. एकवचनम् बहुवचनम् प्रथमा नमुक्कारो नमुक्कारा द्वितीया नमुक्कारं नमुक्कारे नमुक्कारा तृतीया नमुक्कारेणं नमुक्कारेण नमुक्कारेहि नमुक्कारेहिँ निमुक्कारेहि पञ्चमी (नमुक्कारत्तो नमुक्काराओ नमुक्कारत्तो नमुक्काराओ नमुक्काराउ नमुक्काराहि नमुक्काराउ नमुक्काराहि नमुक्काराहिन्तो नमुक्कारा (नमुक्कारेहि नमुक्काराहिन्तो नमुक्कारहिन्तो नमुक्कारासुन्तो निमुक्कारेसुन्तो षष्ठी नमुक्कारस्स न मुक्काराणं नमुक्काराण सप्तमी नमुक्कारम्मि नमुक्कारे नमुक्कारेसुं नमुक्कारेसु सम्बोधनम् हे नमुक्कारो हे नमुक्कार हे नमुक्कारा नमस्कारपरस्परे द्वितीयस्य / / 8 / 1 / 62 // इत्यनेन द्वितीयस्याऽकारस्य ओत्वं भवति ततः / . . इस्वः संयोगे // 8 // 1 / 84 / / इत्यनेन हूस्वः / बहुलाधिकारात्पक्षे न इस्वस्तेन / नमोक्कारो इत्यादि /