________________ - प्राकृतशब्दरूपावलिः ___द्य-य्य-र्यां जः / / 8 / 2 / 24 // एषु संयुक्तानां जो भवति / तेन अज्जइति सिद्धम् / __श-र्ष-तप्त-वज्रे वा / 8 / 2 / 105 / / इत्यनेन शर्षयोस्तप्तवज्रयोश्च संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो वा भवति / कगचजेत्यादिना जकारे लुकि / वइर इति सिद्धम् / चौर्यसमत्वाच्च / स्याद्भव्यचैत्यचौर्यसमेषु यात् / / 8 / 2. / 107 // इत्यनेन स्यादादिषु चौर्यशब्देन समेषु च संयुक्तस्य यात्पूर्व इद्भवति / तेन एकवचनम् बहुवचनम् प्रथमा आरियवज्जो आरियवज्जा द्वितीया आरियवज्ज आरियवज्जे आरियवज्जा इत्यादि सिद्धम् // अथ सिद्धशब्दः // एकवचनम् . बहुवचनम् प्रथमा सिद्धो सिद्धा द्वितीया सिद्धं सिद्धे सिद्धा तृतीया सिद्धेणं सिद्धेण सिद्धेहि सिद्धेहिँ / सिद्धेहिं पञ्चमी | सिद्धत्तो सिद्धाओ (सिद्धत्तो सिद्धाओ | सिद्धाउ सिद्धाहि सिद्धाउ सिद्धाहि / सिद्धाहिन्तो सिद्धा सिद्धेहि सिद्धाहिन्तो सिद्धेहिन्तो सिद्धासुन्तो (सिद्धेसुन्तो .