________________ प्राकृतशब्दरूपावलिः एकवचनम् .. बहुवचनम् षष्ठी ओऊढस्स अवऊढस्स (ओऊढाणं ओऊढाण अवऊढाणं अवऊढाण सप्तमी (ओऊढम्मि ओऊढे ओऊढेसुं ओऊढेसु अवऊढम्मि अवऊढे अवऊढेसुं अवऊढेसु सम्बोधनम् ओऊढो. ओऊढ ओऊढा अवऊढा अवऊढो अवऊढ // अथावकाशशब्दः // एकवचनम् . बहुवचनम् प्रथमा ओगासो अवगासो ओगासा अवगासा द्वितीया ओगासं अवगासं ओगासे . ओगासा ... अवगासे अवगासा .. इत्याद्यवगूढवत् 4. अवापोते / / 8 / 1 / 172 / / इत्यनेनावोपसर्गस्य ओकारो वा भवति / तेन / ओऊढो / अवऊढो / ओगासो / अवगासो / इत्यादि सिद्धम् / बहुलाधिकारात् क्वचिन्न / अवगयं / अवसहो / इत्यादि / : .. // अथार्यवज्रशब्दः // _ एकवचनम् . बहुवचनम् प्रथमा अज्जवइरो द्वितीया अज्जवइरं अज्जवइरे अज्जवइरा तृतीया अज्जवंडरेणं ..अज्जवइरेहि अज्जवइरेहि / अज्जवइरेण अज्जवइरेहिं . . इत्यादि देववत्