________________ - प्राकृतशब्दरूपावलिः छोऽक्ष्यादौ / / 8 / 2 // 17 // इत्यनेन छकारः / अता समृद्ध्यादौ वा // 8 / 1 / 44 // इत्यनेन सूत्रेण प्रसुप्तप्ररोहसदृक्षेषु शब्देष्वाधस्य स्वरस्य वा दीर्घः / समृद्ध्यादिराकृतिगणस्तेन / अस्पर्शशब्दस्य आफंसो / आफंसा / इत्यादि देववत् / // अथ शब्दशब्दः // एकवचनम् बहुवचनम् प्रथमा सहो . सद्दा द्वितीया सदं . सद्दे सद्दा इत्यादि. // अथाब्दशब्दः // . बहुवचनम् प्रथमा अद्दो - अद्दा द्वितीया अइं . .. अद्दे अद्दा .. एकवचनम .. इत्यादि सर्वत्र लबरामवन्द्रे / / 8 / 2 / 79 / / इत्यनेन सूत्रेण वन्द्रशब्दादन्यत्र, लबरां संयुक्तस्योर्ध्वमधश्च स्थितानां लुग् भवति / // अथोपेन्द्रशब्दः // एकवचनम् बहुवचनम् प्रथमा उविन्दो उविन्दा द्वितीया उविन्दं उविन्दे उविन्दा तृतीया उविन्देणं उविन्देण उविन्देहि उविन्देहिँ / उविन्देहिं इत्यादि पो वः / / 8 / 1 / 231 // इत्यनेन पकारस्य वकारः /