________________ 12 - प्राकृतशब्दरूपावलिः खघथधभाम् / / 8 / 1 / 187 / / इत्यनेन हकारः / कगटडतदपशषस 4 क x पामूर्ध्वं लुक् / 8 / 2 / 77 // इत्यनेन कस्य लुक् / // अथ प्रसुप्तशब्दः // एकवचनम् बहुवचनम् प्रथमा पासुत्तो पसुत्तो पासुत्ता पसुत्ता द्वितीया पासुत्तं पसुत्तं [पासुत्ता पसुत्ता पासुत्ते पसुत्ते तृतीया पासुत्तेणं पासुत्तेण पासुत्तेहि पसुत्तेहि पिसुत्तेणं पसुत्तेण . (इत्यादि देववत्) // अथ प्ररोहशब्दः / / एकवचनम् बहुवचनम् प्रथमा पारोहो परोहो . पारोहा परोहा... द्वितीया पारोहं परोहं . पारोंहे परोहे पारोहा परोहा इत्यादि देववत् // अथ सदृक्षशब्दः // एकवचनम् बहुवचनम् प्रथमा सारिच्छो सरिच्छो सारिच्छा सरिच्छा __ इत्यादि - दृशः क्विप्टक्सकः / / 8 / 1 / 142 // इत्यनेन दृशेर्धातोर्ऋतोरिरादेशो भवति /