________________ 248 प्राकृतशब्दरूपावलिः // स्तिण्णिः // 8 / 3 / 121 // जस्-शस्भ्यां सहितस्य वेस्तिण्णिः // त्रेस्ती तृतीयादौ / / 8 / 3 / 118 // त्रैः स्थाने ती इत्यादेशः / ॥अथ चतुर्शब्दः // बहुवचने प्रथमा चत्तारो चउरो चत्तारि द्वितीया प्रथमावत् तृतीया चऊहिं चऊहि चऊहिँ पञ्चमी चऊओ. चउओ चऊउ चउउ चऊहिन्तो __ चउहिन्तो चऊसुन्तो चउसुन्तो षष्ठी चउण्हं चउण्ह . सप्तमी चऊसुं चउसु // चतुरश्चत्तारो चउरो चत्तारि // 8 / 3 / 122 // इत्यनेन चतुर्शब्दस्य जस्-शस्भ्यां संहितस्य चत्तारो-चउरो-चत्तारि इत्येते त्रय आदेशा भवन्ति // चतुरो वा / / 8 / 3 / 17 / / इत्यनेन चतुर उदन्तस्य भिस्-भ्यस्-सुप्सु परेषु दीर्घो वा भवति / ॥अथ पञ्चन्शब्दः // बहुवचने प्रथमा पंच . द्वितीया पंच तृतीया पंचहिं पंचहि पंचहिँ . . पञ्चमी पंचहिन्तो पंचसुन्तो षष्ठी पंचण्हं पंचण्ह सप्तमी पंचसुं. ... ॥अथ षष्शब्दः // बहुवचने प्रथमा छ द्वितीया छ तृतीया छहिं छहि छहिँ पञ्चमी छहिन्तो छसुन्तो . षष्ठी छण्हं छह सप्तमी छसुं