________________ प्राकृतशब्दरूपावलिः - 247 एवं युवन्-इत्यस्य जुवाणो-जुवा-जुवो / ब्रह्मन्-इत्यस्य बम्हाणो-बम्हा-बम्हो / अध्वन इत्यस्य अद्धाणो-अद्धा-अद्धो / उक्षन् इत्यस्य उच्छाणो-उच्छा-उच्छो / ग्रावन् इत्यस्य गावाणोगावा-गावो / पूषन् इत्यस्य पूसाणो-पूसा-पूसो / तक्षन् इत्यस्य तक्खाणो-तक्खा-तक्खो / मूर्द्धन् इत्यस्य मुद्धाणो-मुद्धा-मुद्धो। श्वन् इत्यस्य साणो-सा-सो इत्यादि राजशब्दवत् / / ॥अथ द्विशब्दस्य रूपाणि // बहुवचने प्रथमा दुवे दोण्णि वेण्णि दो वे दुण्णि विण्णि द्वितीया प्रथमावत् / तृतीया दोहि वेहि पञ्चमी दोओ दोउ दोहिन्तो दोसुन्तो वेओ वेउ वेहिन्तो वेसुन्तो षष्ठी दोण्हं दोण्ह वेण्हं वेण्ह दुण्हं दुण्ह विण्हं विण्ह सप्तमी दोसुं वेसुं // दुवे-दोण्णि-वेण्णि च जस्-शसा // 8 / 3 / 120 // इत्यनेन द्वेः स्थाने एते त्रय आदेशा भवन्ति चकारात् दो-वे-अपि भवतः // द्वेर्दो-वे / / 8 / 3 / 119 // इत्यनेन द्विशब्दस्य तृतीयादौ विभक्तौ दो-वे इत्यादेशौ भवतः // संख्याया आमो ण्ह ण्हं / / 8 / 3 / 123 // इत्यनेनामो छह-छहं इत्यादेशौ भवतः / प्रथमायां षष्ठ्यां च / / हूस्वः संयोगे / / 8 / 1 / 84 / / इत्यनेन ह्रस्वे कृते, दुण्णि-विण्णि-दुण्डं-विण्हं, इति रूपाणि भवन्ति / ॥अथ त्रिशब्दस्य रूपाणि // बहुवचने . प्रथमा तिण्णि द्वितीया तिण्णि तृतीया तीहि पञ्चमी तीओ तीउ तीहिन्तो तीसुन्तो षष्ठी तिण्हं तिण्ह . सप्तमी तीसुं तीसु