________________ - 218 प्राकृतशब्दरूपावलिः ॥अथऋषिशब्दः // एकवचनम् बहुवचनम् प्रथमा रिसी इसी रिसउ रिसओ रिसिणो रिसी इसउ इसओ इसिणो इसी इत्यादि ऋणर्वृषभत्र्वृषौ वा // 8 / 1 / 141 // इत्यनेनैषु शब्देषु ऋतो रिर्वा / इत्कृपादौ / / 8 / 1 / 128 // इत्यनेनादेर्ऋत इत्त्वं भवति / ॥अथ बृहस्पतिशब्दः // एकवचनम् . बहुवचनम् प्रथमा / भयस्सई भयप्फईभयस्सउ भयस्सओ भयप्पई बहस्सई ' भयस्सइणो भयस्सई बहप्फई बहप्पई बिहस्सई बिहप्फई इत्यादि मुनिवत् बिहप्पई बुहस्सई बुहप्फई बुहप्पई बृहस्पतौ बहो भयः / / 8 / 2 / 137 // इत्यनेन बृहस्पतिशब्दे बह इत्यस्यावयवस्य भय इत्यादेशो वा भवति // बृहस्पतिवनस्पत्योः सो वा / / 8 / 2 / 69 // इत्यनेन अनयोः संयुक्तस्य सो वा // वा बृहस्पतौ / / 8 / 1 / 138 / इत्यनेन बृहस्पतिशब्दे ऋत इदुतौ वा भवतः / पक्षे / / ऋतोऽत् / / 8 / 1 / 126 // इत्यनेन आदेर्ऋकारस्य अत्त्वं भवति // ष्प-स्पयोः फः / / 8 / 2 / 53 // इत्यस्मिन् सूत्रे बहुलाधिकारात् क्वचित् ष्प-स्पयोः स्थाने विकल्पेनापि फो भवति ततोऽत्र विकल्पेन स्पस्य फकारः /