________________ 217 प्राकृतशब्दरूपावलिः - हरिशब्दः // एकवचनम् बहुवचनम् प्रथमा हरी हरउ हरओ / हरिणो हरी द्वितीया हरि हरिणो हरी इत्यादि मुनिवत् / एवं रविकविप्रभृतयो मुनिवत् / ॥अथाग्नि शब्दः॥ एकवचनम् बहुवचनम् प्रथमा अगणी अग्गी अगणउ अगणओ अगणिणो. अगणी अग्गउ अग्गओ अग्गिणो अग्गी इत्यादि मुनिवत् / स्नेहाग्न्योर्वा // 8 / 2 / 102 // इत्यनेनानयोः संयुक्तस्यान्त्यव्यञ्जनात्पूर्वोऽकारो वा। ॥अथ 'भ्रुकुटि शब्दः // एकवचनम् : बहुवचनम् प्रथमा भिउडी भिउडउ भिउडओ भिउडिणो भिउडी इत्यादि मुनिवत् / इर्भुकुटौ // 8 / 1 / 110 // इत्यनेन भृकुटिशब्दे आदेरुत इर्भवति // टो डः / / 8 / 1 / 195 // इत्यनेन टस्य डकारः। . . . . . १.भ्रूकुटि म नमिनाथस्य यक्षः