________________ / 219 प्राकृतशब्दरूपावलिः ॥अथ वनस्पतिशब्दः / / एकवचनम् बहुवचनम् प्रथमा वणस्सई वणप्फई। वणस्सउ वणस्सओ वणस्सइणो वणस्सई वणप्फउ वणप्फओ | वणप्फइणो वणप्फई इत्यादि मुनिवत् ॥अथ वह्निशब्दः॥ एकवचनम् बहुवचनम् प्रथमा वण्ही वण्हउ वहओ विण्हिणो वण्ही इत्यादि ॥अथ रश्मिशब्दः // एकवचनम् .. बहुवचनम् प्रथमा रस्सी. रस्सङ रस्सओ / रस्सिणो रस्सी इत्यादि / अधो म-न-याम् / / 8 / 2 / 78 // इत्यनेन मनयां संयुक्तस्याधोवर्तमानानां लुग् भवति / ॥अथ ध्वनिशब्दः / एकवचनम् बहुवचनम् प्रथमा झुणी ... झुणउ झुणओ / झुणिणो झुणी