SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ 215 .. - प्राकृतशब्दरूपावलिः ॥अथेदंशब्दः॥ एकवचनम् बहुवचनम् प्रथमा इदं इणमो इणं . इमाइँ इमाई इमाणि द्वितीया इदं इणमो इणं इमाईं इमाइं इमाणि इत्यादि शेषं पुल्लिङ्गवत् / ॥अथैतच्छब्दः // एकवचनम् बहुवचनम् प्रथमा एअं . एआई एआई एआणि द्वितीया एअं एआई एआई एआणि इत्यादि शेषं पुल्लिङ्गवत् ॥अथादस-शब्दः॥ एकवचनम् बहुवचनम् प्रथमा . अह अमुं अमूई अमूई अमूणि द्वितीया अह अमुं अमूइँ अमूई अमूणि इत्यादि शेषं पुल्लिङ्गवत् / ॥अथेकारान्तः पुल्लिङ्गः॥ .. ॥मुनिशब्दः // एकवचनम् बहुवचनम् प्रथमा मुणी मुणउ मुणओ / मुणिणो मुणी द्वितीया मुणिं .. मुणिणो मुणी तृतीया मुणिणा. मुणीहि मुणीहिँ मुणीहिं
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy