________________ 214 प्राकृतशब्दरूपावलिः सप्तमी | सव्वस्सि सव्वम्मि सव्वेसुं सव्वेसु. / सव्वत्थ सव्वहिं . संबोधनम् हे सव्व . हे सव्वाइँ हे सव्वाई / हे सव्वाणि . . . एवं विश्वादयः प्रथमाद्वितीयाविभक्तावेव विशेषः शेषं पुल्लिङ्गसर्वशब्दवत् / ॥अथ नपुंसकलिङ्गः किंशब्दः // एकवचनम् , बहुवचनम् प्रथमा किं काइँ काई काणि द्वितीया किंकाइँ काई काणि __इत्यादि / शेषं पुल्लिङ्गवत् // किमः किम् / / 8 / 3 / 80 // इत्यनेन क्लीबे किम: स्यम्भ्यां सह किं भवति / ॥अथ यच्छब्दः॥ एकवचनम् बहुवचनम् प्रथमा जं - जाइँ जाई जाणि द्वितीया जं जाइँ जाई जाणि इत्यादि शेषं पुल्लिङ्गवत् ॥अथ तच्छब्दः॥ एकवचनम् बहुवचनम् प्रथमा तं ताइँ ताई ताणि द्वितीया तं ता. ताई ताणि इत्यादि शेषं पुल्लिङ्गवत् .