________________ प्राकृतशब्दरूपावलिः . प्रथमा . ॥अथ धामन् शब्दः॥ एकवचनम् बहुवचनम् धामं धामाइँ धामाई ..धामाणि इत्यादि . // अथाकारान्तो नपुंसकलिङ्गः // ॥अथ सर्वशब्दः // एकवचनम् बहुवचनम् प्रथमा . सव्वं सव्वाइँ सव्वाइं / सव्वाणि द्वितीया सव्वं / सव्वाइँ सव्वाइं / सव्वाणि * तृतीया सव्वेणं सव्वेण | सव्वेहि सव्वेहिँ सव्वेहिं पञ्चमी (सव्वत्तो सव्वाओ: सव्वत्तो सव्वाओ सव्वाउं सव्वाहि सव्वाउ सव्वाहि सव्वाहिन्तो सव्वा सव्वेहि सव्वाहिन्तो | सव्वेहिन्तो सव्वासुन्तो / सव्वेसुन्तो सव्वस्स.. सव्वेसिं सव्वाणं / सव्वाण