________________ प्राकृतशब्दरूपावलिः ॥अथ नभस्शब्दः / / एकवचनम् बहुवचनम् / प्रथमा नहं नहाइँ नहाई नहाणि इत्यादि / एवं / सेयं, वयं, सुमणं, सम्म, चम्मं, श्रेयस्, वचस्, सुमनस्, शर्मन्, चर्मन् / ॥अथ स्त्रोतस्शब्दः // एकवचनम् बहुवचनम् : प्रथमा सोत्तं / / सोत्ताइँ सोत्ताई | सोत्ताणि __इत्यादि . ॥अथ प्रेमन्शब्दः॥ एकवचनम् .. बहुवचनम् प्रथमा पेम्म 'पेम्माइँ पेम्माई / पेम्माणि इत्यादि / तैलादौ / / 8 / 2 / 98 // इत्यनेन द्वित्वम् / ॥अथ नामन्शब्दः॥ एकवचनम् बहुवचनम् प्रथमा णाम णामाइँ णामाई णामाणि इत्यादि ॥अथ कर्मन् शब्दः॥ एकवचनम् बहुवचनम्, प्रथमा कम्म कम्मा' कम्माइं कम्माणि इत्यादि प्रथमा