________________ 199 प्राकृतशब्दरूपावलिः ॥अथ सस्यशब्दः // एकवचनम् बहुवचनम् प्रथमा सासं सासाइँ सासाइं सासाणि इत्यादि लुप्त-य-र-व-श-ष-सां श-ष-सां दीर्घः / / 8 / 1 / 43 / / इत्यनेन दीर्घो भवति / ॥अथ प्रतिष्ठितशब्दः॥ एकवचनम् बहुवचनम् प्रथमा परिट्ठिअं पइट्ठिअं .. (परिट्ठिआइँ परिट्ठिआइं (परिट्ठिआणि पइट्ठिआई ( पइट्ठिआई पइट्ठिआणि इत्यादि ॥अथ प्राकृतशब्दः // एकवचनम् ... बहुवचनम् / प्रथमा . पययं पाययं . (पययाइँ पययाई ( पययाणि पाययाइँ / पाययाइं पाययाणि इत्यादि . . ॥अथोत्खातशब्दः // . एकवचनम् बहुवचनम् .. प्रथमा उक्खयं उक्खायं ।उक्खयाइँ उक्खयाई उक्खयाणि उक्खाया ( उक्खायाई उक्खायाणि इत्यादि