________________ 198 198 प्राकृतशब्दरूपावलि ॥अथ सरोरुहशब्दः // एकवचनम् बहुवचनम् प्रथमा सररुहं सरोरुहं सररुहाइँ सररुहाई सररुहाणि सरोरुहाइँ सरोरुहाइं सरोरुहाणि इत्यादि / ओतोद्वान्योन्य-प्रकोष्ठातोद्य-शिरोवेदना-मनोहरसरोरुहे क्तोश्च वः // .8 / 1 / 156 // एषु ओतोऽत्वं वा भवति तत्सन्नियोगे च यथासंभवं ककारतकारयोर्वादेशः / ॥अथ यौवनशब्दः // एकवचनम् बहुवचनम् प्रथमा जोव्वणं . . जोव्वणा.. जोव्वणाई , जोव्वणाणि इत्यादि / औत ओत् / / 8 / 1 / 159 // इत्यनेनौत ओत्त्व // हुस्वः संयोगे // इत्यनेन हुस्वे कृते तु जुव्वणमित्यपि / ॥अथ मिश्रशब्दः॥ एकवचनम् बहुवचनम् प्रथमा मीसं - मीसाइँ मीसाइं मीसाणि इत्यादि ॥अथाऽऽवश्यक-शब्दः // एकवचनम् बहुवचनम् आवासयाइँ आवासयाई आवासयाणि प्रथमा प्रथमा आवार इत्यादि