________________ षष्ठी प्राकृतशब्दरूपावलिः एकवचनम् . - बहुवचनम् सुवस्स / सुवेसि सुवाणं / सुवाण सप्तमी ।सुवस्सि सुवम्मि सुवेसुं सुवेसु / सुवत्थ सुवहिं। संबोधनम् हे सुव हे सुवो हे सुवे // एकस्वरे श्व: स्वे॥ 8 / 2 / 114 / / इत्यनेनान्त्यव्यञ्जनात्पूर्व उकार: / एकस्वरे इति कथनात्, स-यणो, स-यणा, इत्यादिषु न / स्वजनः / ॥अथ भवच्छब्दः॥ एकवचनम् बहुवचनम् प्रथमा भवन्तो भवन्ता द्वितीया भवन्तं भवन्ते भवन्ता इत्यादि देववत् / शौरसेन्यान्तु, प्रथमैकवचने भवं / शेषं पूर्ववत् / एवं भगवच्छब्दस्यापि भगवं, भयवं / सम्बोधनैकवचने तु भयवं, भयव, इति / शेषं भवच्छब्दवत् / अयं भवच्छब्दो डवतुप्रत्ययान्तः / ॥अथ शतृप्रत्ययान्तो भवच्छब्दः // - एकवचनम् बहुवचनम् प्रथमा भवन्तो भवमाणो भवन्ता भवमाणा - इत्यादि देववत् / / शत्रानशः / / 8 / 3 / 181 // इत्यनेन शतृआनश् इत्येतयोः स्थाने. प्रत्येकं न्तमाणा इत्यादेशौ वा / एवं हसच्छब्दस्यापि हसन्तो हसमाणो इत्यादि / एवं पचद्वेपदादयः /