________________ 120 प्राकृतशब्दरूपावलिः ॥अथ करणीयशब्दः / एकवचनम् बहुवचनम् प्रथमा करणिज्जो करणीओ करणिज्जा करणीआ - इत्यादि ॥अथ पेयशब्दः // एकवचनम् . बहुवचनम् प्रथमा पेज्जो पेओ पेज्जा पेआ .. इत्यादि // वोत्तरीयानीयतीयकृद्ये ज्जः // 8 / 1 / 248 // इत्यनेन यकारस्य द्विरुक्तो जो वा भवति। ॥अथ कतिपयशब्दः // एकवचनम् . बहुवचनम् प्रथमा कइवाहो कइवओ , कइवाहा कइवआ इत्यादि / डाह-वौ कतिपये // 8 / 1 / 250 // इत्यनेन यकारस्य डाह व इत्येतौ पर्यायेण भवतः / नपुंसके तु / कइवाहं, कइअवं, इत्यादि। ॥अथ करवीरशब्दः॥ एकवचनम् बहुवचनम् प्रथमा कणवीरो कणवीरा इत्यादि / करवीरे णः // 8 / 1 / 253 / / इत्यनेन प्रथमस्य रस्य णः / ॥अथ दरिद्रशब्दः // . एकवचनम् बहुवचनम् प्रथमा दलिदो इत्यादि दलिद्दा