________________ प्राकृतशब्दरूपावलिः. ॥अथ कबन्धशब्दः // एकवचनम् बहुवचनम् प्रथमा कमन्धो कयन्धो कमन्धा कयन्धा इत्यादि / कबन्धे मयौ / / 8 / 1 / 239 // इत्यनेन बस्य मयौ भवतः / // अथ विषमशब्दः // एकवचनम् बहुवचनम् प्रथमा विसढो विसंमो विसढा विसमा ___ इत्यादि इत्यादि / विषमे मो ढो वा / / 8 / 1 / 241 // इत्यनेन मस्य वा ढः / ॥अथ मन्मथशब्दः // एकवचनम् - बहुवचनम् प्रथमा वम्महो वम्महा द्वितीया वम्महं वम्महे वम्महा इत्यादि / मन्मथे वः // 8 / 1 / 242 / / इत्यनेनादेर्मस्य वः / न्मो मः / / 8 / 2 / 61 // इत्यनेन न्मस्य मः। . ॥अथ भ्रमरशब्दः // एकवचनम् . . बहुवचनम् प्रथमा भसलो भमरों ... भसला भमरा ___इत्यादि // भ्रमरे सो वा / / 8 / 1 / 244 // इत्यनेन मस्य सो वा।. . .