________________ 118 प्राकृतशब्दरूपावलिः ॥अथ पारिभद्रशब्दः // .. . एकवचनम् बहुवचनम् प्रथमा फालिहद्दो . फालिहद्दा इत्यादि / / पाटि-परुष-परिघ-परिखा-पनस-पारिभद्रे फः // 8 / 1 / 232 / / इत्यनेन पस्य फ: / हरिद्रादौ लः // इत्यनेन लकारः। ॥अथ नीपशब्दः // एकवचनम् बहुवचनम् प्रथमा नीमो नीवो नीमा नीवा इत्यादि / नीपापीडे मो वा / / 8 / 1 / 234 / / इत्यनेन पस्य वा मः। ॥अथ रेफशब्दः॥ एकवचनम् बहुवचनम् प्रथमा रेभो रेभा इत्यादि / फोभ-हौ / / 8 / 1 / 236 / / इत्यनेन फस्य भः / क्वचिद् हकारोऽपि / यथा / मुत्ताहलं / / ॥अथ शबलशब्दः // एकवचनम् बहुवचनम् प्रथमा सवलो सवला . द्वितीया सवलं सवले सवला इत्यादि / बो वः / / 8 / 1 / 237 / / इत्यनेन बस्य वः / एवं प्रबलादयः /