SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ प्राकृतशब्दरूपावलिः 121 ॥अथ मुखरशब्दः // . . एकवचनम् बहुवचनम् प्रथमा मुहलो मुहला ___ इत्यादि ॥अथ 'चरणशब्दः॥ एकवचनम् बहुवचनम् प्रथमा चलणो चलणा . इत्यादि ॥अथ वरुणशब्दः॥ एकवचनम् . बहुवचनम् प्रथमा वलुणो - वलुणा द्वितीया वलुणं . वलुणे वलुणा इत्यादि ॥अथ रुग्णशब्दः // एकवचनम् बहुवचनम् प्रथमा : लुक्को लुग्गो लुक्का लुग्गा . इत्यादि / शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे-को वा // 8 / 2 / 2 // इत्यनेन संयुक्तस्य को वा। ॥अथ बठरशब्दः॥ एकवचनम् बहुवचनम् प्रथमा बढलो. बढला .... इत्यादि . 1 चरणशब्दस्य पादार्थवृत्तेरेव / अन्यत्र चरण-करणं
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy