SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 110 प्राकृतशब्दरूपावलिः . इत्यादि / / खचित-पिशाचयोश्चः. स-लौ वा / / 8 / 1 / 193 // इत्यनेन चकारस्य स-ल्लौ वा भवतः / पक्षे / खइओ पिसाओ इत्यादि। ॥अथ जटिलशब्दः // एकवचनम् बहुवचनम् प्रथमा झडिलो जडिलो. झडिला जडिला * इत्यादि // जटिले जो झो वा. // 8 / 1 / 194 // इत्यनेन जस्य झो वा भवति। ' ॥अथ वडवानलशब्दः // एकवचनम् बहुवचनम् .. प्रथमा वलयाणलो , वलयाणला इत्यादि / डो लः / / 8 / 1 / 202 // इत्यनेन डस्य लः ॥अथ नटशब्दः // . एकवचनम् बहुवचनम् प्रथमा नडो द्वितीया नडं नडे नडा . इत्यादि ॥अथ घटशब्दः॥ . एकवचनम् बहुवचनम् प्रथमा घडो घडा इत्यादि / एवं पटादयः / / . नडा .
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy