________________ प्राकृतशब्दरूपावलिः 109 इत्यादि / खघथधभाम् / / 8 / 1 / 187 / / इत्यनेन हः / ॥अथ अथास्थिरशब्दः / एकवचनम् बहुवचनम् प्रथमा अथिरो अथिरा इत्यादि ॥अथ प्रणष्टभयशब्दः // एकवचनम् बहुवचनम् / प्रथमा पणट्ठभओ . . पणट्ठभआ . इत्यादि . // अथ छागशब्दः // . एकवचनम् . बहुवचनम् प्रथमा छालो द्वितीया छालं . छाले छाला इत्यादि / / छागे लः // 8, / 1 / 191 // इत्यनेन गस्य लः / छाली इति तु स्त्रीलिङ्गे नदीवत् / ॥अथ खचितशब्दः // . एकवचनम् बहुवचनम् प्रथमा खसिओ खसिआ इत्यादि ॥अथ पिशाचशब्दः / एकवचनम् बहुवचनम् प्रथमा पिसल्लो पिसल्ला __ छाला