________________ - 108 प्राकृतशब्दरुपावलिः __ इत्यादि / मरकत-मदकले गः कन्दुके त्वादेः / / 8 / 1 / 182 // मरकत-मदकलशब्दयोः कस्य गः कन्दुकशब्दे त्वाद्यस्य कस्य / गेन्दुओ, इत्यत्र तु // एच्छय्यादौ // 8 / 1 / 57 // इत्यनेन एकारः / मरगयं, गेन्दुअं, इति तु क्लीबे।। ॥अथ किरातशब्दः // ... एकवचनम् बहुवचनम् . प्रथमा चिलाओं चिलाआ द्वितीया चिलाअं , चिलाए इत्यादि // किराते चः // 8 // 1 / 183 // इत्यनेन सूत्रेण ककारस्य चकारः / किरातशब्दो यदा भिल्लवाची तदायं विधिर्नान्यथा / यथा / हरकिराओ हरकिराआ इत्यादि / . ॥अथ मेघशब्दः॥ एकवचनम् बहुवचनम् प्रथमा महो मेहा द्वितीया मेहं __ मेहे मेहा इत्यादि / ॥अथ माघशब्दः॥ एकवचनम् बहुवचनम् प्रथमा माहो माहा इत्यादि ॥अथ बधिरशब्दः // एकवचनम् बहुवचनम् बहिरो बहिरा प्रथमा