________________ .. 107 प्राकृतशब्दरूपावलिः ॥अथ जारशब्दः // एकवचनम् बहुवचनम् प्रथमा जारो जारा इत्यादि - ॥अथ कुब्जशब्दः // एकवचनम् बहुवचनम् प्रथमा. खुज्जो * खुज्जा .. द्वितीया खुज्जं . खुज्जे खुज्जा .. इत्यादि / ॥अथ कीलशब्दः॥ एकवचनम् बहुवचनम् प्रथमा खीलो . खीला इत्यादि / कुब्ज-कर्पर-कीले कः खोऽपुष्पे // 8 / 1 / 181 / / इत्यनेन कस्य खः पुष्पं चेत् कुब्जाभिधेयं न भवति कर्परशब्दस्य तु, खप्परं, इति नपुंसके। .. ॥अथ मदकलशब्दः // ... एकवचनम् बहुवचनम् प्रथमा मयगलो मयगला इत्यादि ॥अथ कन्दुकशब्दः॥ एकवचनम् बहुवचनम् प्रथमा गेन्दुओ . . . द्वितीया गेन्दुअं गेन्दुए गेन्दुआ गेन्दुआ