SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्राकृतशब्दरूपावलिः 111 सढा मढा . // अथ शठशब्दः // एकवचनम् बहुवचनम् प्रथमा सढो द्वितीया सढं / सढे सढा इत्यादि ॥अथ मठशब्दः॥ एकवचनम् बहुवचनम् प्रथमा मढो - इत्यादि ॥अथ कुठारशब्दः॥ एकवचनम् बहुवचनम् . प्रथमा कुढारो कुढारा इत्यादि ॥अथ कमठशब्दः / / एकवचनम् बहुवचनम् प्रथमा कमढो क मढां इत्यादि / ठो ढः // .8 / 1 / 199 // इत्यनेन ठस्य ढः / ॥अथ पिठरशब्दः॥ एकवचनम् बहुवचनम् / प्रथमा पिहडो पिढरो . पिहडा पिढरा ... इत्यादि / पिठरे हो वा रच डः // 8 / 1 / 201 // इत्यनेन पिठरे ठस्य हो वा तत्सन्नियोगे च रस्य डः /
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy