________________ 104 . . . प्राकृतशब्दरूपावलिः इत्यादि // उत्सौन्दर्यादौ / / 8 / 1 / 160 / / इत्यनेन औत उद्भवति / ॥अथ स्थविरशब्दः॥ एकवचनम् बहुवचनम् प्रथमा थेरो थेरा . द्वितीया थेरं थेरे थेरा .. . इत्यादि ॥अथायस्कार-शब्दः॥ - एकवचनम् . बहुवचनम् प्रथमा एक्कारो एक्कारा द्वितीया एक्कारं - एक्कारे एक्कारा इत्यादि // स्थविरविचकिलायस्कारे // 8 / 1 / 166 // इत्यनेनादेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद्भवति / ॥अथ कर्णिकारशब्दः // एकवचनम् . बहुवचनम् / प्रथमा कण्णेरो कण्णिआरो कण्णेरा कण्णिआरा / कणेरो कणिआरो / कणेरा कणिआरा इत्यादि // वेतः कर्णिकारे // 8 / 1 / 168 // इत्यनेन सस्वरव्यञ्जनेन सह एद्वा भवति / कर्णिकारे वा // 8 / 2 / 95 // इत्यनेन वा द्वित्वम् / ___॥अथ पूतरशब्दः // एकवचनम् .. बहुवचनम् प्रथमा पोरो द्वितीया पोरं पोरे पोरा पोरा