________________ प्राकृतशब्दरूपावलिः .. 105 इत्यादिदेववत्.।। ओत्पूतर-बदर-नवमालिका-नवफलिकापूगफले // 8 / 1 / 170 // इत्यनेनादे: स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद्भवति। ॥अथादित्य-शब्दः॥ एकवचनम् . बहुवचनम् प्रथमा आइच्चो आइच्चा द्वितीया आइच्चं आइच्चे आइच्चा इत्यादि ॥अथ स्तुत्यशब्दः॥ एकवचनम् बहुवचनम् प्रथमा थुच्चो . थुच्चा ... इत्यादि ॥अथ त्यक्तदोषशब्दः // एकवचनम् बहुवचनम् प्रथमा चत्तदोसो चत्तदोसा इत्यादि / एवं मामर्त्यप्रत्ययव्ययादयः / त्योऽचैत्ये / / 8 / 2 / 13 // इत्यनेन चः / ॥अथ तीर्थकरशब्दः॥ एकवचनम् बहुवचनम् प्रथमा तित्थयरों तित्थगरो तित्थयरा तित्थगरा तित्थकरो / तित्थकरा इत्यादि