________________ मुञ्जायणा प्राकृतशब्दरूपावलिः. ॥अथ कौशिकशब्दः // एकवचनम् बहुवचनम् प्रथमा कोसिओ कोसिआ इत्यादि / औत ओत् / / 8 / 1 / 159 // इत्यनेन औत ओत्त्वम् / हुस्वः संयोगे, इत्यनेन ह्रस्वे कृते सति / कुत्थुहो, कुञ्चो, इत्यादि। ॥अथ मौञ्जायनशब्दः // एकवचनम् बहुवचनम् प्रथमा मुञ्जायणो द्वितीया मुञ्जायणं मुञ्जायणे मुञ्जायणा इत्यादि ॥अथ शौण्डशब्दः // एकवचनम् . बहुवचनम् प्रथमा सुण्डो सुण्डा द्वितीया सुण्डं सुण्डे सुण्डा . . इत्यादि . ... . ॥अथ दौवारिकशब्दः // एकवचनम् बहुवचनम् प्रथमा दुवारिओ दुवारिआ इत्यादि .. ॥अथ सौवर्णिकशब्दः / एकवचनम् बहुवचनम् प्रथमा सुवण्णिओ सुवण्णिआ