________________ 900 .. प्राकृतशब्दरूपावलिः ॥अथ प्रकोष्ठशब्दः // एकवचनम् बहुवचनम् प्रथमा पवट्ठो पउट्ठो .. पवट्ठा पउट्ठा इत्यादि / ओतोद्वान्योन्यप्रकोष्ठातोद्यशिरोवेदनामनोहरसरोरुहे क्तोश्च वः // 8 / 1 / 156 // एषु ओतोऽत्त्वं वा तत्सन्नियोगे च यथासंभवं ककारतकारयोर्वादेशः / अन्नन्नं, अन्नुन्नं, आवज्जं, आउज्जं, मणहरं, मणोहरं, सररुहं, सरोरुहं, इत्यादि तु नपुंसके। सिर-विअणा, सिरो-विअणा, इति तु स्त्रीलिङ्गे मालावत् / विअणा, इत्यत्र, एत इद्वा वेदना-चपेटा-देवर-केसरे // 8 / 1 / 146 / / इत्यनेन एतः स्थाने वा इकारः / पक्षे / वेअणा, इत्यपि भवति / . . ॥अथ सोच्छ्वासशब्दः // एकवचनम् . बहुवचनम् प्रथमा सूसासो सूसासा इत्यादि / ऊत्सोच्छवासे // 8 / 1 / 157 / / इत्यनेन सोच्छ्वासशब्दे ओत ऊद्भवति / / // अथ कौस्तुभशब्दः॥ एकवचनम् बहुवचनम् प्रथमा कोत्थुहो कोत्थुहा इत्यादि // अथ क्रौञ्चशब्दः // एकवचनम् . बहुवचनम् प्रथमां कोञ्चो . कोचा .. . इत्यादि /