________________ - प्राकृतशब्दरूपावलिः ॥अथ वैशालशब्दः / / एकवचनम् बहुवचनम् प्रथमा वइसालो वइसाला - इत्यादि // अइर्दैत्यादौ च / / 8 / 1 / 151 // इत्यनेन ऐतः अइरादेशः / दइच्चो / इत्यत्र तु / त्योऽचैत्ये // 8 / 2 / 13 / / इत्यनेन त्य इत्यस्य चः। ॥अथ वैश्रवणशब्दः॥ एकवचनम् बहुवचनम् / प्रथमा वइसवणो - वइसवणा द्वितीया वइसवणं वइसवणे वइसवणा इत्यादि // अथ वैशम्पायनशब्दः // एकवचनम् .. बहुवचनम् प्रथमा वइसम्पायणो वइसम्पायणा इत्यादि - ॥अथ वैतालिकशब्दः // एकवचनम् बहुवचनम् प्रथमा _वइआलिओ . वइआलिआ इत्यादि . ॥अथ चैत्रशब्दः // एकवचनम्. बहुवचनम् प्रथमा चइत्तो - चइत्ता इत्यादि / वैरादौ वा / / 8 / 1 / 152 / / इत्यनेनैतोऽइरादेशः /