________________ 100 .. प्राकृतशब्दरूपावलिः ॥अथ वैजवनशब्दः / एकवचनम् बहुवचनम् / प्रथमा वइजवणो वइजवणा . इत्यादि ॥अथ वैदेशशब्दः // एकवचनम् बहुवचनम् प्रथमा वइएसो वइएसा .. इत्यादि / ॥अथ वैदेहशब्दः / / .. एकवचनम् .. बहुवचनम् प्रथमा वइएहो * वइएहा . इत्यादि ॥अथ वैदर्भशब्दः / / एकवचनम् बहुवचनम् प्रथमा वइदब्भो . वइदब्भा ...... इत्यादि . ॥अथ वैश्वानरशब्दः // . एकवचनम् बहुवचनम् प्रथमा वइस्साणरो वइस्साणरा इत्यादि ॥अथ वैशाखशब्दः // एकवचनम् बहुवचनम् प्रथमा वइसाहो ...वइसाहा इत्यादि