________________ 99 - प्राकृतशब्दरूपावलिः. ॥अथ स्तेनशब्दः // एकवचनम् बहुवचनम् प्रथमा थूणो थेणो थूणा थेणा इत्यादि / / ऊ: स्तेने वा / / 8 / 1 / 147 // इत्यनेन एकारस्य ऊकारः / ॥अथ शनैश्चरशब्दः // . एकवचनम् . बहुवचनम् प्रथमा सणिच्छरो सणिच्छरा द्वितीया सणिच्छरं सणिच्छरे सणिच्छरा इत्यादि / इत्सैन्धवशनैश्चरे / / 8 / 1 / 149 // इत्यनेन ऐत इत्वम् / / हूस्वात् थ्य-श्चेत्यादिना सूत्रेण श्च इत्यस्य छः / ॥अथ दैत्यशब्दः // एकवचनम् .. बहुवचनम् प्रथमा दइच्चो दइच्चा / द्वितीया दइच्चं . . : दइच्चे दइच्चा इत्यादि ॥अथ भैरवशब्दः // एकवचनम् बहुवचनम् प्रथमा / भइरवो भइरवा द्वितीया भइरवं भइरवे भइरवा इत्यादि