________________ प्राकृतशब्दरूपावलिः ॥अथाहत-शब्दः // एकवचनम् . बहुवचनम् प्रथमा आढिओ आढिआ द्वितीया आढिअं.. . आढिए आढिआ इत्यादि // आते ढिः // 8 / 1 / 143 / / इत्यनेन ऋतो ढिरादेशः। ॥अथ दृप्तशब्दः // एकवचनम् बहुवचनम् प्रथमा दरिओ दरिआ द्वितीया दरिअं दरिए दरिआ ___ इत्यादि / / अरिदृते // 8 / 1 / 144 // इत्यनेन दृप्तशब्दे ऋतो रिः। ॥अथ क्लृप्तशब्दः॥ एकवचनम् बहुवचनम् प्रथमा किलिनो किलिन्ना द्वितीया किलिनं किलिन्ने किलिन्ना इत्यादि ॥अथ क्लृनशब्दः॥ एकवचनम् बहुवचनम् प्रथमा किलिन्नो किलिन्ना . __इत्यादि // लत इलिः क्लृप्त-क्लन्ने // 8 / 1 / 145 / / इत्यनेन लत इलिरादेशः / /