________________ प्राकृतशब्दरूपावलिः ॥अथ तृप्तशब्दः // एकवचनम् बहुवचनम् प्रथमा तिप्पो तिप्पा. द्वितीया तिप्पं तिप्पे तिप्पा इत्यादि ॥अथ हृतशब्दः॥ एकवचनम् - बहुवचनम् प्रथमा हिओ हिआ .. इत्यादि ॥अथ व्याहृतशब्दः॥ एकवचनम् / बहुवचनम् प्रथमा काहित्तो वाहिओ. वाहित्ता वाहिआ इत्यादि / / सेवादौ वा / / 8 / 2 / 99 // इत्यनेन वा द्वित्वम् / ॥अथ दृष्टशब्दः // .. एकवचनम् बहुवचनम् प्रथमा दिट्ठो दिट्ठा . द्वितीया दिटुं दिढे दिट्ठा ___ इत्यादि ॥अथ बंहितशब्दः // एकवचनम् बहुवचनम् प्रथमा बिहिओ बिहिआ द्वितीया बिंहिंअं बिंहिए बिंहिआ इत्यादि