________________ - प्राकृतशब्दरूपावलिः ॥अथ शृगालशब्दः // एकवचनम् - बहुवचनम् प्रथमा सिआलो सिगालो. सिआला सिगाला - इत्यादि ॥अथ कृशशब्दः // एकवचनम् . बहुवचनम् प्रथमा किसो . किसा द्वितीया किसं किसे किसा ___ इत्यादि ॥अथ कृषितशब्दः॥ एकवचनम् बहुवचनम् प्रथमा किसिओ किसिआ द्वितीया किंसिअं किसिए किसिआ - इत्यादि // अथ नृपशब्दः॥ एकवचनम् बहुवचनम् प्रथमा निवो द्वितीया निवं निवे निवा इत्यादि ॥अथ कृपशब्दः // एकवचनम् बहुवचनम् प्रथमा किवो . किवा. इत्यादि / निवा