________________ एकवचनम् घट्टा प्राकृतशब्दरूपावलिः 93 इत्यादि / पथि-पृथिवी-प्रतिश्रुन्मूषिक-हरिद्रा-बिभीतकेष्वत् / / 8 / 1 / 88 // इत्यनेनादेरितोऽकारः / - ॥अथ मृगशब्दः॥ एकवचनम् बहुवचनम् प्रथमा मओ मआ द्वितीया मअं मए मआ इत्यादि . ॥अथ घृष्टशब्दः॥ बहुवचनम् प्रथमा घट्टो - इत्यादि / ऋतोऽत् // 8 / 1 / 126 // इत्यनेनाऽकार: ॥अथ भृङ्गशब्दः॥ एकवचनम् बहुवचनम् प्रथमा भिङ्गो द्वितीया भिङ्गं भिङ्गे भिङ्गा इत्यादि ॥अथ शृङ्गारशब्दः / / एकवचनम् बहुवचनम् प्रथमा सिङ्गारो 'सिङ्गारा इत्यादि : ॥अथ भृङ्गारशब्दः // ___ एकवचनम् बहुवचनम् प्रथमा भिङ्गारो ... . भिङ्गारा ... इत्यादि भिङ्गा