________________ प्राकृतशब्दरूपावलिः __इत्यादि // ओत्संयोगे // 8 / 1 / 116 // इत्यनेनादेरुत ओत्वम् / हुस्वः संयोगे॥ इत्यनेन हुस्वे कृते तु / लुद्धओ। मुग्गरो। कुन्तो। पुत्थओ। इत्यादि / पोत्थओ, इत्यत्र तु // वाक्ष्यर्थवचनाद्याः // इत्यनेन वा पुंवद्भावः / पक्षे कुलवद्रूपाणि / ॥अथार्हच्छशब्दः॥ एकवचनम् बहुवचनम् प्रथमा अरुहन्तो अरहन्तो अरुहन्ता अरहन्ता / अरिहन्तो , अरिहन्ता इत्यादि देववत् / उच्चार्हति // 8.2 / 111 / / इत्यनेनार्हच्छब्दे संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उकाराऽकारेकाराः स्युः / कृतेषु च तेषु // शत्रानशः / / 8 / 3 / 181 // इत्यनेन न्त इत्यादेशः / .. ॥अथ हनूमच्छब्दः // एकवचनम् बहुवचनम् प्रथमा हणुमन्तो - हणुमन्ता द्वितीया हणुमन्तं . हणुमन्ते हणुमन्ता इत्यादि / आल्विल्लोल्लाल-वन्त-मन्तेत्तेर-मणा मतोः // 8 / 2 / 159 // इत्यनेन मतोर्मन्त इत्यादेशः / उद्धृहनूमत्कण्डूयवातूले॥ 8 / 1 / 121 / इत्यनेन ऊत उत्वम् / केचिन्मादेशमपीच्छन्ति / यथा / हणुमा / इत्यादिस्त्रीलिङ्गे मालावत् / ॥अथ पथिन्शब्दः // एकवचनम् बहुवचनम् प्रथमा पहो पहा द्वितीया पहं पहे पहा