SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ .91 प्राकृतशब्दरूपावलिः. ॥अथ दुर्भगशब्दः // एकवचनम् बहुवचनम् प्रथमा दूहवो दुहओ दूहवा दुहआ इत्यादि / लुंकि दुरो वा // 8 / 1 / 115 // इत्यनेन रेफस्य लुकि सति उत ऊत्वं वा भवति / ॥अथ लुब्धकशब्दः॥ एकवचनम् . बहुवचनम् प्रथमा लोद्धओ लोद्धआ द्वितीया लोद्ध लोद्धए लोद्धआ इत्यादि ॥अथ मुद्गरशब्दः // . एकवचनम् बहुवचनम् प्रथमा . मोग्गरो . . मोग्गरा . . इत्यादि . ॥अथ कुन्तशब्दः॥ . एकवचनम् . बहुवचनम् प्रथमा कोन्तो . कोन्ता द्वितीया कोन्तं कोन्ते कोन्ता इत्यादि ॥अथ पुस्तकशब्दः॥ एकवचनम् बहुवचनम् . प्रथमा पोत्थओ पोत्थआ द्वितीया पोत्थअं पोत्थए पोत्थआ
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy