________________ 90 बहुवचन प्राकृतशब्दरूपावलिः ॥अथ मुकुरशब्दः // एकवचनम् - बहुवचनम् .. प्रथमा मउरो मउरा द्वितीया मउरं मउरे मउरा ___ इत्यादि / उतो मुकुलादिष्वत् / / 8 / 1 / 107 / / इत्यनेनादेरुतोऽत्वम् / क्वचिदाकारोपि / विद्रुतः / विद्दाओ विद्दाआ इत्यादि। ॥अथ गुरु कशब्दः॥ एकवचनम् बहुवचनम् प्रथमा गरुओ गुरुओ गरुआ गुरुआ द्वितीया गरुअं गुरु , र गरुए गरुआ गुरुए गुरुआ इत्यादि / गुरौ के वा / / 8 / 1 / 109 // इत्यनेन गुरोः स्वार्थे के सति आदेरुतोऽद्वा भवति। / ॥अथ सुभगशब्दः // एकवचनम् बहुवचनम् . . प्रथमा सूहवो सुहओ . सूहवा सुहआ द्वितीया सूहवं सुहअं सूहवे सूहवा सुहए सुहआ इत्यादि / ऊत्सुभगमुसले वा // 8 / 1 / 113 / / इत्यनेनादेरुत ऊद्वा // ऊत्वे दुर्भग-सुभगे वः // 8 / 1 / 192 // अनयोरूत्वे गस्य वः /